||Sundarakanda ||

|| Sarga 33||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṁḍa.
atha trayastriṁśassargaḥ

sō:'vatīrya drumā ttasmā dvidrumapratimānanaḥ|
vinītavēṣaḥ kr̥paṇaḥ praṇipa tyōpasr̥tya ca||1||

sa||saḥ vinīta vēṣaḥ kr̥paṇaḥ vidrumapratimānanaḥ tasmāt drumāt avatīrya upasr̥tya praṇipatya ca||

tā mabravīnmahātējā hanumān mārutātmajaḥ|
śira syaṁjalimādhāya sītāṁ madhurayā girā||2||

sa|| mahātējā mārutātmajaḥ hanumān śirasyaṁjalimādhāya madhurayā girā tāṁ sītāṁ abravīt||

kānu padma palāśākṣi kliṣṭakauśēyavāsini|
drumasya śākhāmālaṁbya tiṣṭhasi tvamaniṁditē||3||

sa|| padmapalāśākṣi kḷiṣṭakauśēyavāsini aniṁditē drumasya śākhāṁ ālaṁbya tiṣṭasi | kā nu?||

kimarthaṁ tava nētrābhyāṁ vārisravati śōkajaṁ|
puṁḍarīkapalāśābhyāṁ viprakīrṇa mivōdakam||4||

sa|| tava nētrābhyāṁ kimarthaṁ vāriḥ puṁḍarīkapalāśābhyāṁ viprakīrṇa udakaṁ iva sravati ||

surāṇāṁ asurāṇāṁ vā nāgagaṁdharva rakṣasām|
yakṣāṇāṁ kinnarāṇāṁ vā kā tvaṁ bhavasi śōbhanē||5||
sa|| śōbhanē surāṇāṁ vā asurāṇāṁ vā nāga gaṁdharva rakṣasām yakṣāṇāṁ vā kinnarāṇāṁ va kā tvaṁ||

kā tvaṁ bhavasi rudrāṇāṁ marutāṁ vā varānanē|
vasūnāṁ vā varārōhē dēvatā pratibhāsimē||6||

sa|| rudrāṇāṁ vā marutānāṁvasūnāṁ vā kā tvaṁ| mē varānanē varārōhē (tvaṁ) dēvatā pratibhāsi |

kinnu caṁdramasā hīnā patitā vibudhālayāt|
rōhiṇī jyōtiṣāṁ śrēṣṭhā śrēṣṭhasarvaguṇānvitā||7||

sa|| caṁdramasā hīnā vibudhālayāt patitā jyōtiṣāṁ śrēṣṭhā śrēṣṭhasarvaguṇānvitā rōhiṇī kiṁ nu?||

kā tvaṁ bhavasi kalyāṇī tva maniṁditalōcanē|
kōpādvā yadi mōhāt bhartāramasitēkṣaṇā||8||
vasiṣṭaṁ kōpayitvā tvaṁ nāsi kalyāṇyaruṁdhatī|

sa|| kalyāṇī aniṁditalōcanē asitēkṣaṇā kā tvaṁ bhavasi | kōpāt vā mōhāt vā bhartāraṁ vaśiṣṭhaṁ kōpayitvā kalyānī aruṁdhatī na asi |

kōnuputraḥ pitā bhrātā bhartā vā tē sumadhyamā||9||
asmāllōkādamuṁ lōkaṁ gataṁ tvaṁ anuśōcasi|

sa|| sumadhyamē tē putraḥ pitā bhrātā bhartā vā kō nu| asmāt lōkāt amuṁ lōkaṁ gatā anuśōcasi ||

rōdanā datiniśśvāsāt bhūmisaṁsparśanā dapi||10||
na tvāṁ dēvī mahaṁ manyē rājña ssaṁjñāvadhāraṇāt|

sa|| rōdanāt atiniḥśvāsāt bhūmi saṁsparśanāt api rājñaḥ saṁjñāvadhāraṇāt tvāṁ dēvīṁ saṁjñē||

vyaṁjanāni ca tē yāni lakṣaṇāni ca lakṣayē||11||
mahiṣī bhūmipālasya rājakanyā:'si mē matā|

sa|| tē yāni vyaṁjanāni lakṣaṇāni ca lakṣayē bhūmipālasya mahiṣī rājaknyā ca mē matā||

rāvaṇēna janasthānāt balādapahr̥tā yadi||12||
sītā tvamasi bhadraṁ tē tanmamācakṣya pr̥cchataḥ|

sa|| tvaṁ janasthānāt rāvaṇēna balāt apahr̥tā sītā asi yadi tat pr̥cchataḥ mama ācakṣva | tē bhadraṁ astu||

yathā hi tava vai dainyaṁ rūpaṁ cāpyatimānuṣam||13||
tapasā cānvitō vēṣaḥ tvaṁ rāmamahiṣī dhruvam|

sa|| tava dainyaṁ atimānuṣaṁ rūpaṁ va tapasā anvitaḥ vēṣaḥ yathā tvaṁ dhruvaṁ rāma mahiṣī||

sā tasya vacanaṁ śrutvā rāmakīrtana harṣitā||14||
uvāca vākyaṁ vaidēhī hanumaṁtaṁ drumāśritam|

sa|| sā vaidēhī tasya vacanaṁ śrutvā rāmakīrtana harṣitā drumāśritaṁ hanumaṁtaṁ vākyaṁ uvāca||

pr̥thivyāṁ rājasiṁhānāṁ mukhyasya viditātmanaḥ||15||
snuṣā daśarathasyāhaṁ śatrusainyapratāpinaḥ|

sa|| ahaṁ prutivyāṁ rājasiṁhānāṁ mukhyasya viditātmanaḥ śatrusainya pratāpinaḥ daśarathasya snuṣā ||

duhitā janakasyāhaṁ vaidēhasya mahātmanaḥ||16||
sītēti nāma nāmnāshaṁ bhāryā rāmasya dhīmataḥ|

sa|| ahaṁ mahātmanaḥ vaidēhasya janakasya duhitā | dhīmataḥ rāmasya bhāryā sīta iti nāma nāmnā||

samā dvādaśa tatrāhaṁ rāghavasya nivēśanē||17||
bhuṁjānā mānuṣān bhōgān sarvakāmasamr̥ddhinī|

sa|| ahaṁ tatra rāghavasya nivēsanē mānuṣān bhōgān bhuṁjānā sarvakāmasamr̥ddhinī dvādaśa samāḥ||

tatra trayōdaśē varṣē rājyē nēkṣvākunaṁdanam||18||
abhiṣēcayituṁ rājā sōpādhyāyaḥ pracakramē|

sa|| tatra trayōdasē varṣē sōpādhyāyaḥ rājā ikṣvākukulanaṁdanaṁ rājyēna abhiṣiktuṁ pracakramē||

tasmin saṁbhriyamāṇē tu rāghavasyābhiṣēcanē||19||
kaikēyī nāma bhartāraṁ dēvī vacanamabravīt|

sa|| tasmin rāghavasya abhiṣēcanē saṁbhriyamāṇē kaikēyi nām adēvī bhartāraṁ vacanaṁ abravīt||

na pibēyaṁ na khādēyaṁ pratyahaṁ mama bhōjanam||20||
ēṣa mē jīvitasyāṁtō rāmō yadyabhiṣicyatē|

sa|| na pibēyaṁ pratyahaṁ bhōjanaṁ na khādēyaṁ (yadi) rāmaḥ abhiṣicyatē | ēśaḥ mē jivitaṁ aṁtaḥ||

yatta duktaṁ tvāyā vākyaṁ prītyā nr̥pati sattama||21||
tacchēnna vitathaṁ kāryaṁ vanaṁ gacchatu rāghavaḥ|

sa|| nr̥pasattama tvayā prītyā yat tat vākyaṁ uktām tat vitathaṁ na kāryaṁ yadi rāghavaḥ vanam gacchatu||

sa rājā satyavāgdēvyā varadānamanusmaran||22||
mumōha vacanaṁ śrutvā kaikēyyāḥ krūramapriyam|

sa|| satyavāk sa rājā dēvyāḥ varadānaṁ anusmaran kaikēyyāḥ apriyaṁ vacanaṁ śrutvā mumōha||

tatasthu sthavirō rājā satyē dharmē vyavasthitaḥ||23||
jyēṣṭhaṁ yaśasvinaṁ puttraṁ rudan rājya mayācata|

sa|| tataḥ satyē dharmē vyavasthitaḥ sthavīraḥ rājā rudan jyēṣṭhaṁ putraṁ rājyaṁ ayācata|

sa piturvacanaṁ śrīmān abhiṣēkātparaṁ priyam||24||
manasā pūrva māsādya vācā pratigr̥hītavān|

sa|| saḥ śrīmān pituḥ vacanaṁ abhiṣēkāt paraṁ priyaṁ manasā pūrvaṁ āsādya vācā pratigr̥hītavān ||

dadyānnapratigr̥hṇīyān nabrūyāt kiṁcidapriyam||25||
a pi jīvitahētōrvā rāmaḥ satyaparākramaḥ|

sa||satyaparākramaḥ rāmaḥ dadyāt napratigr̥hṇiyān jīvitahētōrvā kiṁciy apriyam nabrūyāt ||

sa vihā yōttarīyāṇi mahārhāṇi mahāyaśāḥ||26||
visr̥jya manasā rājyaṁ jananyai māṁ samādiśat|

sa||mahāyaśāḥ saḥ mahārhāṇi uttarīyāṇi vihāya manasā rājyaṁ viśrujya mām jananyai samādiśat||

sāhaṁ tasyāgratastūrṇaṁ prasthitā vanacāriṇī||27||
na hi mē tēna hīnayā vāsaḥ svargē:'pi rōcatē|

sa|| ahaṁ tasya agrataḥ vanacārinī tūrṇaṁ prasthitā | tēna hīnāyāḥ mē svargōpi na rōcatē ||

prāgēna tu mahābhāgaḥ saumitriḥ mitranaṁdanaḥ||28||
pūrvaja syānuyātrārthē drumacīrai ralaṁkr̥taḥ|

sa|| mahābhāgaḥ mitranaṁdanaṁ saumitri pūrvajasya anuyātrārthē drumacīrai ralaṁkr̥taḥ||

tē vayaṁ bharturādēśaṁ bahumānya dr̥ḍhavratāḥ||29||
praviṣṭāḥ sma purā dr̥ṣṭaṁ vanaṁ gaṁbhīradarśanam|

sa|| tē vayaṁ bharuḥ ādēśaṁ bahumānya dr̥ḍhavratāḥ purā adr̥ṣṭaṁ gaṁbhītadarśanaṁ vanaṁ praviṣṭāḥ sma||

vasatō daṁḍakāraṇyē tasyāha mamitaujasaḥ||30||
rakṣasā pahr̥tā bhāryā rāvaṇēna durātmanā|

sa|| amitatējasaḥ tasyāṁ bhāryā ahaṁ daṁḍakāraṇyē vasataḥ | durātmanā rakṣasā rāvaṇēna apahr̥tā

dvaumāsau tēna mē kālō jīvitānugrahaḥ kr̥taḥ||31||
ūrdhvaṁ dvābhyāṁ tu māsābhyāṁ tatastakṣyāmi jīvitam||32||

sa|| tēna dvaumāsau kālō jīvitānugrahaḥ kr̥taḥ| tataḥ dvābhyāṁ māsābhyāṁ ūrdhvaṁ jivitaṁ takṣyāmi||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē trayastriṁśassargaḥ||

|| Om tat sat ||